ओम्।

Incidentally, today being upakarma, I scribbed a small ode on Yajnopavita early this morning as I woke up with this thought:


भो यज्ञोपवीत,

किन्नु पाशवद्बध्नासि।

जपविद्याकर्मभिः पुष्टं सत्,

ज्ञानदाह्यमपि न दग्धमसि।

उपकर्मणा त्वां पुनर्नमामि, यतोहि,

असत्सु तेषु तु कदापि न दहसि।

तादृशेनापि त्वया, भो उभयपाश,

अलङ्कृतोस्म्यहमलङ्कृतोस्मि।


गुरुपादुकाभ्याम्।

प्रवीणभट्टः।